संस्कृत क्रियापदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

दुर्विवेथ - दुर् + वेथ् - वेथृँ याचने भ्वादिः - कर्तरि प्रयोगः लिट् लकारः परस्मै पदम् - कर्तरि आशीर्लिङ् परस्मै
दुर्विवेथिम - दुर् + वेथ् - वेथृँ याचने भ्वादिः - कर्तरि प्रयोगः लिट् लकारः परस्मै पदम् - उत्तम पुरुषः द्विवचनम्
दुर्विवेथथुः - दुर् + वेथ् - वेथृँ याचने भ्वादिः - कर्तरि प्रयोगः लिट् लकारः परस्मै पदम् - प्रथम पुरुषः द्विवचनम्
दुर्विवेथ - दुर् + वेथ् - वेथृँ याचने भ्वादिः - कर्तरि प्रयोगः लिट् लकारः परस्मै पदम् - कर्तरि लिट् परस्मै
दुर्विवेथिम - दुर् + वेथ् - वेथृँ याचने भ्वादिः - कर्तरि प्रयोगः लिट् लकारः परस्मै पदम् - कर्तरि लिट् परस्मै