संस्कृत क्रियापदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

दुर्मन्थ्येध्वम् - दुर् + मन्थ् - मथिँ हिंसासङ्क्लेशनयो... भ्वादिः - कर्मणि प्रयोगः विधिलिङ् लकारः आत्मने पदम् - कर्मणि विधिलिङ् आत्मने
दुर्मन्थ्येध्वम् - दुर् + मन्थ् - मथिँ हिंसासङ्क्लेशनयो... भ्वादिः - कर्मणि प्रयोगः विधिलिङ् लकारः आत्मने पदम् - मध्यम पुरुषः बहुवचनम्
दुर्मन्थ्येयाथाम् - दुर् + मन्थ् - मथिँ हिंसासङ्क्लेशनयो... भ्वादिः - कर्मणि प्रयोगः विधिलिङ् लकारः आत्मने पदम् - मध्यम पुरुषः द्विवचनम्
दुर्मन्थ्येमहि - दुर् + मन्थ् - मथिँ हिंसासङ्क्लेशनयो... भ्वादिः - कर्मणि प्रयोगः विधिलिङ् लकारः आत्मने पदम् - उत्तम पुरुषः बहुवचनम्
दुर्मन्थ्येय - दुर् + मन्थ् - मथिँ हिंसासङ्क्लेशनयो... भ्वादिः - कर्मणि प्रयोगः विधिलिङ् लकारः आत्मने पदम् - उत्तम पुरुषः एकवचनम्