संस्कृत क्रियापदानाम् अभ्यासाः - यथोचितं मेलयत

यथोचितं मेलयत


दुर् + त्रन्द् - त्रदिँ चेष्टायाम् भ्वादिः - कर्मणि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्

दुस्त्रन्दिषीय
उत्तम पुरुषः एकवचनम्
दुस्त्रन्दिषीमहि
उत्तम पुरुषः बहुवचनम्
दुस्त्रन्दिषीयास्ताम्
प्रथम पुरुषः द्विवचनम्
दुस्त्रन्दिषीरन्
प्रथम पुरुषः बहुवचनम्
दुस्त्रन्दिषीष्ट
प्रथम पुरुषः एकवचनम्