संस्कृत क्रियापदानाम् अभ्यासाः - यथोचितं मेलयत

यथोचितं मेलयत


दुर् + तर्द् - तर्दँ हिंसायाम् भ्वादिः - कर्तरि प्रयोगः लृट् लकारः परस्मै पदम्

दुस्तर्दिष्यसि
मध्यम पुरुषः एकवचनम्
दुस्तर्दिष्यथः
मध्यम पुरुषः द्विवचनम्
दुस्तर्दिष्यथ
मध्यम पुरुषः बहुवचनम्
दुस्तर्दिष्यामि
उत्तम पुरुषः एकवचनम्
दुस्तर्दिष्यावः
उत्तम पुरुषः द्विवचनम्