संस्कृत क्रियापदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

दुश्च्युत्येय - दुर् + च्युत् - च्युतिँर् आसेचने भ्वादिः - कर्मणि प्रयोगः विधिलिङ् लकारः आत्मने पदम् - उत्तम पुरुषः एकवचनम्
दुश्च्युत्येत - दुर् + च्युत् - च्युतिँर् आसेचने भ्वादिः - कर्मणि प्रयोगः विधिलिङ् लकारः आत्मने पदम् - प्रथम पुरुषः एकवचनम्
दुश्च्युत्येथाः - दुर् + च्युत् - च्युतिँर् आसेचने भ्वादिः - कर्मणि प्रयोगः विधिलिङ् लकारः आत्मने पदम् - मध्यम पुरुषः एकवचनम्
दुश्च्युत्येरन् - दुर् + च्युत् - च्युतिँर् आसेचने भ्वादिः - कर्मणि प्रयोगः विधिलिङ् लकारः आत्मने पदम् - कर्मणि लङ् आत्मने
दुश्च्युत्येवहि - दुर् + च्युत् - च्युतिँर् आसेचने भ्वादिः - कर्मणि प्रयोगः विधिलिङ् लकारः आत्मने पदम् - उत्तम पुरुषः द्विवचनम्