संस्कृत क्रियापदानाम् अभ्यासाः - यथोचितं मेलयत

यथोचितं मेलयत


दुर् + इङ्ग् - इगिँ गत्यर्थः भ्वादिः - कर्मणि प्रयोगः लृङ् लकारः आत्मने पदम्

दुरैङ्गिष्यामहि
उत्तम पुरुषः बहुवचनम्
दुरैङ्गिष्यथाः
मध्यम पुरुषः एकवचनम्
दुरैङ्गिष्येथाम्
मध्यम पुरुषः द्विवचनम्
दुरैङ्गिष्ये
उत्तम पुरुषः एकवचनम्
दुरैङ्गिष्येताम्
प्रथम पुरुषः द्विवचनम्