संस्कृत क्रियापदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

दङ्घ्यावहे - दङ्घ् - दघिँ पालने भ्वादिः - कर्मणि प्रयोगः लट् लकारः आत्मने पदम् - प्रथम पुरुषः द्विवचनम्
दङ्घ्यते - दङ्घ् - दघिँ पालने भ्वादिः - कर्मणि प्रयोगः लट् लकारः आत्मने पदम् - प्रथम पुरुषः एकवचनम्
दङ्घ्यावहे - दङ्घ् - दघिँ पालने भ्वादिः - कर्मणि प्रयोगः लट् लकारः आत्मने पदम् - उत्तम पुरुषः द्विवचनम्
दङ्घ्येते - दङ्घ् - दघिँ पालने भ्वादिः - कर्मणि प्रयोगः लट् लकारः आत्मने पदम् - प्रथम पुरुषः द्विवचनम्
दङ्घ्येथे - दङ्घ् - दघिँ पालने भ्वादिः - कर्मणि प्रयोगः लट् लकारः आत्मने पदम् - मध्यम पुरुषः द्विवचनम्