संस्कृत क्रियापदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

दङ्घ्यास्व - दङ्घ् - दघिँ पालने भ्वादिः - कर्तरि प्रयोगः आशीर्लिङ् लकारः परस्मै पदम् - उत्तम पुरुषः द्विवचनम्
दङ्घ्यास्व - दङ्घ् - दघिँ पालने भ्वादिः - कर्तरि प्रयोगः आशीर्लिङ् लकारः परस्मै पदम् - मध्यम पुरुषः बहुवचनम्
दङ्घ्यास्व - दङ्घ् - दघिँ पालने भ्वादिः - कर्तरि प्रयोगः आशीर्लिङ् लकारः परस्मै पदम् - उत्तम पुरुषः एकवचनम्
दङ्घ्यास्म - दङ्घ् - दघिँ पालने भ्वादिः - कर्तरि प्रयोगः आशीर्लिङ् लकारः परस्मै पदम् - मध्यम पुरुषः द्विवचनम्
दङ्घ्यासुः - दङ्घ् - दघिँ पालने भ्वादिः - कर्तरि प्रयोगः आशीर्लिङ् लकारः परस्मै पदम् - प्रथम पुरुषः एकवचनम्