संस्कृत क्रियापदानाम् अभ्यासाः - यथोचितं मेलयत

यथोचितं मेलयत


थङ्क् - थकिँ गत्यर्थः इत्यपि ... भ्वादिः - कर्मणि प्रयोगः लृट् लकारः आत्मने पदम्

थङ्किष्यावहे
उत्तम पुरुषः द्विवचनम्
थङ्किष्यन्ते
प्रथम पुरुषः बहुवचनम्
थङ्किष्यते
प्रथम पुरुषः एकवचनम्
थङ्किष्ये
उत्तम पुरुषः एकवचनम्
थङ्किष्यसे
मध्यम पुरुषः एकवचनम्