संस्कृत क्रियापदानाम् अभ्यासाः - यथोचितं मेलयत

यथोचितं मेलयत


त्वङ्ग् - त्वगिँ गत्यर्थः त्वगिँ ... भ्वादिः - कर्मणि प्रयोगः लिट् लकारः आत्मने पदम्

तत्वङ्गे
उत्तम पुरुषः एकवचनम्
तत्वङ्गाथे
मध्यम पुरुषः द्विवचनम्
तत्वङ्गिरे
प्रथम पुरुषः बहुवचनम्
तत्वङ्गिध्वे
मध्यम पुरुषः बहुवचनम्
तत्वङ्गिमहे
उत्तम पुरुषः बहुवचनम्