संस्कृत क्रियापदानाम् अभ्यासाः - यथोचितं मेलयत

यथोचितं मेलयत


त्वङ्ग् - त्वगिँ गत्यर्थः त्वगिँ ... भ्वादिः - कर्तरि प्रयोगः लङ् लकारः परस्मै पदम्

अत्वङ्गत्
प्रथम पुरुषः एकवचनम्
अत्वङ्गतम्
मध्यम पुरुषः द्विवचनम्
अत्वङ्गन्
प्रथम पुरुषः बहुवचनम्
अत्वङ्गताम्
प्रथम पुरुषः द्विवचनम्
अत्वङ्गः
मध्यम पुरुषः एकवचनम्