संस्कृत क्रियापदानाम् अभ्यासाः - यथोचितं मेलयत

यथोचितं मेलयत


त्रौक् - त्रौकृँ गत्यर्थः भ्वादिः - कर्तरि प्रयोगः लट् लकारः आत्मने पदम्

त्रौके
उत्तम पुरुषः एकवचनम्
त्रौकसे
मध्यम पुरुषः एकवचनम्
त्रौकावहे
उत्तम पुरुषः द्विवचनम्
त्रौकेते
प्रथम पुरुषः द्विवचनम्
त्रौकध्वे
मध्यम पुरुषः बहुवचनम्