संस्कृत क्रियापदानाम् अभ्यासाः - यथोचितं मेलयत

यथोचितं मेलयत


त्रिङ्ख् - त्रिखिँ गत्यर्थः इत्यपि ... भ्वादिः - कर्मणि प्रयोगः लट् लकारः आत्मने पदम्

त्रिङ्ख्यामहे
उत्तम पुरुषः बहुवचनम्
त्रिङ्ख्यते
प्रथम पुरुषः एकवचनम्
त्रिङ्ख्यावहे
उत्तम पुरुषः द्विवचनम्
त्रिङ्ख्यसे
मध्यम पुरुषः एकवचनम्
त्रिङ्ख्येथे
मध्यम पुरुषः द्विवचनम्