संस्कृत क्रियापदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

त्रिङ्ख्याः - त्रिङ्ख् - त्रिखिँ गत्यर्थः इत्यपि ... भ्वादिः - कर्तरि प्रयोगः आशीर्लिङ् लकारः परस्मै पदम् - प्रथम पुरुषः बहुवचनम्
त्रिङ्ख्यास्ताम् - त्रिङ्ख् - त्रिखिँ गत्यर्थः इत्यपि ... भ्वादिः - कर्तरि प्रयोगः आशीर्लिङ् लकारः परस्मै पदम् - प्रथम पुरुषः द्विवचनम्
त्रिङ्ख्यास्व - त्रिङ्ख् - त्रिखिँ गत्यर्थः इत्यपि ... भ्वादिः - कर्तरि प्रयोगः आशीर्लिङ् लकारः परस्मै पदम् - उत्तम पुरुषः द्विवचनम्
त्रिङ्ख्यासुः - त्रिङ्ख् - त्रिखिँ गत्यर्थः इत्यपि ... भ्वादिः - कर्तरि प्रयोगः आशीर्लिङ् लकारः परस्मै पदम् - प्रथम पुरुषः बहुवचनम्
त्रिङ्ख्यास्तम् - त्रिङ्ख् - त्रिखिँ गत्यर्थः इत्यपि ... भ्वादिः - कर्तरि प्रयोगः आशीर्लिङ् लकारः परस्मै पदम् - मध्यम पुरुषः द्विवचनम्