संस्कृत क्रियापदानाम् अभ्यासाः - यथोचितं मेलयत

यथोचितं मेलयत


त्रिङ्ख् + णिच्+सन् - त्रिखिँ गत्यर्थः इत्यपि ... भ्वादिः - कर्मणि प्रयोगः लुङ् लकारः आत्मने पदम्

अतित्रिङ्खयिषिष्वहि
उत्तम पुरुषः द्विवचनम्
अतित्रिङ्खयिषिष्ठाः
मध्यम पुरुषः एकवचनम्
अतित्रिङ्खयिषिषत
प्रथम पुरुषः बहुवचनम्
अतित्रिङ्खयिषिषाताम्
प्रथम पुरुषः द्विवचनम्
अतित्रिङ्खयिषिष्महि
उत्तम पुरुषः बहुवचनम्