संस्कृत क्रियापदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

तत्रन्दिध्वे - त्रन्द् - त्रदिँ चेष्टायाम् भ्वादिः - कर्मणि प्रयोगः लिट् लकारः आत्मने पदम् - मध्यम पुरुषः बहुवचनम्
तत्रन्दे - त्रन्द् - त्रदिँ चेष्टायाम् भ्वादिः - कर्मणि प्रयोगः लिट् लकारः आत्मने पदम् - मध्यम पुरुषः एकवचनम्
तत्रन्दिरे - त्रन्द् - त्रदिँ चेष्टायाम् भ्वादिः - कर्मणि प्रयोगः लिट् लकारः आत्मने पदम् - प्रथम पुरुषः बहुवचनम्
तत्रन्दाते - त्रन्द् - त्रदिँ चेष्टायाम् भ्वादिः - कर्मणि प्रयोगः लिट् लकारः आत्मने पदम् - प्रथम पुरुषः द्विवचनम्
तत्रन्दाथे - त्रन्द् - त्रदिँ चेष्टायाम् भ्वादिः - कर्मणि प्रयोगः लिट् लकारः आत्मने पदम् - मध्यम पुरुषः द्विवचनम्