संस्कृत क्रियापदानाम् अभ्यासाः - यथोचितं मेलयत

यथोचितं मेलयत


त्रन्द् + सन् - त्रदिँ चेष्टायाम् भ्वादिः - कर्मणि प्रयोगः लृङ् लकारः आत्मने पदम्

अतित्रन्दिषिष्यामहि
उत्तम पुरुषः बहुवचनम्
अतित्रन्दिषिष्येथाम्
मध्यम पुरुषः द्विवचनम्
अतित्रन्दिषिष्यन्त
प्रथम पुरुषः बहुवचनम्
अतित्रन्दिषिष्यध्वम्
मध्यम पुरुषः बहुवचनम्
अतित्रन्दिषिष्यावहि
उत्तम पुरुषः द्विवचनम्