संस्कृत क्रियापदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

त्रङ्गिताहे - त्रङ्ग् - त्रगिँ गत्यर्थः भ्वादिः - कर्मणि प्रयोगः लुट् लकारः आत्मने पदम् - उत्तम पुरुषः एकवचनम्
त्रङ्गितारौ - त्रङ्ग् - त्रगिँ गत्यर्थः भ्वादिः - कर्मणि प्रयोगः लुट् लकारः आत्मने पदम् - मध्यम पुरुषः एकवचनम्
त्रङ्गितास्महे - त्रङ्ग् - त्रगिँ गत्यर्थः भ्वादिः - कर्मणि प्रयोगः लुट् लकारः आत्मने पदम् - उत्तम पुरुषः बहुवचनम्
त्रङ्गिता - त्रङ्ग् - त्रगिँ गत्यर्थः भ्वादिः - कर्मणि प्रयोगः लुट् लकारः आत्मने पदम् - प्रथम पुरुषः एकवचनम्
त्रङ्गितारः - त्रङ्ग् - त्रगिँ गत्यर्थः भ्वादिः - कर्मणि प्रयोगः लुट् लकारः आत्मने पदम् - उत्तम पुरुषः द्विवचनम्