संस्कृत क्रियापदानाम् अभ्यासाः - यथोचितं मेलयत

यथोचितं मेलयत


त्रङ्ग् - त्रगिँ गत्यर्थः भ्वादिः - कर्मणि प्रयोगः विधिलिङ् लकारः आत्मने पदम्

त्रङ्ग्येध्वम्
मध्यम पुरुषः बहुवचनम्
त्रङ्ग्येरन्
प्रथम पुरुषः बहुवचनम्
त्रङ्ग्येवहि
उत्तम पुरुषः द्विवचनम्
त्रङ्ग्येथाः
मध्यम पुरुषः एकवचनम्
त्रङ्ग्येमहि
उत्तम पुरुषः बहुवचनम्