संस्कृत क्रियापदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

त्रङ्ग्यध्वम् - त्रङ्ग् - त्रगिँ गत्यर्थः भ्वादिः - कर्मणि प्रयोगः लोट् लकारः आत्मने पदम् - मध्यम पुरुषः बहुवचनम्
त्रङ्ग्यस्व - त्रङ्ग् - त्रगिँ गत्यर्थः भ्वादिः - कर्मणि प्रयोगः लोट् लकारः आत्मने पदम् - उत्तम पुरुषः द्विवचनम्
त्रङ्ग्यताम् - त्रङ्ग् - त्रगिँ गत्यर्थः भ्वादिः - कर्मणि प्रयोगः लोट् लकारः आत्मने पदम् - प्रथम पुरुषः एकवचनम्
त्रङ्ग्यामहै - त्रङ्ग् - त्रगिँ गत्यर्थः भ्वादिः - कर्मणि प्रयोगः लोट् लकारः आत्मने पदम् - प्रथम पुरुषः द्विवचनम्
त्रङ्ग्येथाम् - त्रङ्ग् - त्रगिँ गत्यर्थः भ्वादिः - कर्मणि प्रयोगः लोट् लकारः आत्मने पदम् - उत्तम पुरुषः एकवचनम्