संस्कृत क्रियापदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

त्रङ्किष्ये - त्रङ्क् - त्रकिँ गत्यर्थः भ्वादिः - कर्तरि प्रयोगः लृट् लकारः आत्मने पदम् - उत्तम पुरुषः एकवचनम्
त्रङ्किष्येते - त्रङ्क् - त्रकिँ गत्यर्थः भ्वादिः - कर्तरि प्रयोगः लृट् लकारः आत्मने पदम् - मध्यम पुरुषः द्विवचनम्
त्रङ्किष्ये - त्रङ्क् - त्रकिँ गत्यर्थः भ्वादिः - कर्तरि प्रयोगः लृट् लकारः आत्मने पदम् - मध्यम पुरुषः द्विवचनम्
त्रङ्किष्यसे - त्रङ्क् - त्रकिँ गत्यर्थः भ्वादिः - कर्तरि प्रयोगः लृट् लकारः आत्मने पदम् - उत्तम पुरुषः एकवचनम्
त्रङ्किष्यते - त्रङ्क् - त्रकिँ गत्यर्थः भ्वादिः - कर्तरि प्रयोगः लृट् लकारः आत्मने पदम् - प्रथम पुरुषः एकवचनम्