संस्कृत क्रियापदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

अत्रख्यथाः - त्रख् - त्रखँ गत्यर्थः इत्यपि ... भ्वादिः - कर्मणि प्रयोगः लङ् लकारः आत्मने पदम् - कर्मणि लङ् आत्मने
अत्रख्येताम् - त्रख् - त्रखँ गत्यर्थः इत्यपि ... भ्वादिः - कर्मणि प्रयोगः लङ् लकारः आत्मने पदम् - प्रथम पुरुषः द्विवचनम्
अत्रख्ये - त्रख् - त्रखँ गत्यर्थः इत्यपि ... भ्वादिः - कर्मणि प्रयोगः लङ् लकारः आत्मने पदम् - प्रथम पुरुषः द्विवचनम्
अत्रख्यावहि - त्रख् - त्रखँ गत्यर्थः इत्यपि ... भ्वादिः - कर्मणि प्रयोगः लङ् लकारः आत्मने पदम् - कर्मणि लृट् आत्मने
अत्रख्येथाम् - त्रख् - त्रखँ गत्यर्थः इत्यपि ... भ्वादिः - कर्मणि प्रयोगः लङ् लकारः आत्मने पदम् - उत्तम पुरुषः एकवचनम्