संस्कृत क्रियापदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

तुपत - तुप् - तुपँ हिंसायाम् तुदादिः - कर्तरि प्रयोगः लोट् लकारः परस्मै पदम् - कर्तरि लुट् परस्मै
तुपताम् - तुप् - तुपँ हिंसायाम् तुदादिः - कर्तरि प्रयोगः लोट् लकारः परस्मै पदम् - कर्तरि लुट् परस्मै
तुपताम् - तुप् - तुपँ हिंसायाम् तुदादिः - कर्तरि प्रयोगः लोट् लकारः परस्मै पदम् - कर्तरि आशीर्लिङ् परस्मै
तुपताद् - तुप् - तुपँ हिंसायाम् तुदादिः - कर्तरि प्रयोगः लोट् लकारः परस्मै पदम् - प्रथम पुरुषः द्विवचनम्
तुपन्तु - तुप् - तुपँ हिंसायाम् तुदादिः - कर्तरि प्रयोगः लोट् लकारः परस्मै पदम् - प्रथम पुरुषः बहुवचनम्