संस्कृत क्रियापदानाम् अभ्यासाः - यथोचितं मेलयत

यथोचितं मेलयत


तुद् - तुदँ व्यथने तुदादिः - कर्मणि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्

तुत्सीवहि
उत्तम पुरुषः द्विवचनम्
तुत्सीयास्थाम्
मध्यम पुरुषः द्विवचनम्
तुत्सीरन्
प्रथम पुरुषः बहुवचनम्
तुत्सीष्ठाः
मध्यम पुरुषः एकवचनम्
तुत्सीय
उत्तम पुरुषः एकवचनम्