संस्कृत क्रियापदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

तीकिष्यावहे - तीक् - तीकृँ गत्यर्थः भ्वादिः - कर्तरि प्रयोगः लृट् लकारः आत्मने पदम् - उत्तम पुरुषः द्विवचनम्
तीकिष्यन्ते - तीक् - तीकृँ गत्यर्थः भ्वादिः - कर्तरि प्रयोगः लृट् लकारः आत्मने पदम् - प्रथम पुरुषः बहुवचनम्
तीकिष्ये - तीक् - तीकृँ गत्यर्थः भ्वादिः - कर्तरि प्रयोगः लृट् लकारः आत्मने पदम् - उत्तम पुरुषः एकवचनम्
तीकिष्येथे - तीक् - तीकृँ गत्यर्थः भ्वादिः - कर्तरि प्रयोगः लृट् लकारः आत्मने पदम् - उत्तम पुरुषः एकवचनम्
तीकिष्ये - तीक् - तीकृँ गत्यर्थः भ्वादिः - कर्तरि प्रयोगः लृट् लकारः आत्मने पदम् - मध्यम पुरुषः एकवचनम्