संस्कृत क्रियापदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

अतातर्दिष्यध्वम् - तर्द् + यङ्लुक् - तर्दँ हिंसायाम् भ्वादिः - कर्मणि प्रयोगः लृङ् लकारः आत्मने पदम् - कर्मणि लृङ् आत्मने
अतातर्दिष्यत - तर्द् + यङ्लुक् - तर्दँ हिंसायाम् भ्वादिः - कर्मणि प्रयोगः लृङ् लकारः आत्मने पदम् - मध्यम पुरुषः द्विवचनम्
अतातर्दिष्यामहि - तर्द् + यङ्लुक् - तर्दँ हिंसायाम् भ्वादिः - कर्मणि प्रयोगः लृङ् लकारः आत्मने पदम् - प्रथम पुरुषः द्विवचनम्
अतातर्दिष्येथाम् - तर्द् + यङ्लुक् - तर्दँ हिंसायाम् भ्वादिः - कर्मणि प्रयोगः लृङ् लकारः आत्मने पदम् - मध्यम पुरुषः द्विवचनम्
अतातर्दिष्यन्त - तर्द् + यङ्लुक् - तर्दँ हिंसायाम् भ्वादिः - कर्मणि प्रयोगः लृङ् लकारः आत्मने पदम् - कर्मणि लृङ् आत्मने