संस्कृत क्रियापदानाम् अभ्यासाः - यथोचितं मेलयत

यथोचितं मेलयत


तङ्क् + यङ्लुक् - तकिँ कृच्छ्रजीवने भ्वादिः - कर्मणि प्रयोगः विधिलिङ् लकारः आत्मने पदम्

तातङ्क्येय
उत्तम पुरुषः एकवचनम्
तातङ्क्येयाथाम्
मध्यम पुरुषः द्विवचनम्
तातङ्क्येथाः
मध्यम पुरुषः एकवचनम्
तातङ्क्येध्वम्
मध्यम पुरुषः बहुवचनम्
तातङ्क्येमहि
उत्तम पुरुषः बहुवचनम्