संस्कृत क्रियापदानाम् अभ्यासाः - यथोचितं मेलयत

यथोचितं मेलयत


तक् + यङ् + णिच् + सन् + णिच् - तकँ हसने भ्वादिः - कर्तरि प्रयोगः लोट् लकारः परस्मै पदम्

तातक्ययिषय
मध्यम पुरुषः एकवचनम्
तातक्ययिषयत
मध्यम पुरुषः बहुवचनम्
तातक्ययिषयतु
प्रथम पुरुषः एकवचनम्
तातक्ययिषयाव
उत्तम पुरुषः द्विवचनम्
तातक्ययिषयाम
उत्तम पुरुषः बहुवचनम्