संस्कृत क्रियापदानाम् अभ्यासाः - यथोचितं मेलयत
यथोचितं मेलयत
तक् + यङ् + णिच् + सन् + णिच् - तकँ हसने भ्वादिः - कर्तरि प्रयोगः लोट् लकारः परस्मै पदम्
तातक्ययिषय
मध्यम पुरुषः एकवचनम्
तातक्ययिषयत
मध्यम पुरुषः बहुवचनम्
तातक्ययिषयतु
प्रथम पुरुषः एकवचनम्
तातक्ययिषयाव
उत्तम पुरुषः द्विवचनम्
तातक्ययिषयाम
उत्तम पुरुषः बहुवचनम्
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
एक
द्वि
बहु
प्रथम
मध्यम
उत्तम