संस्कृत क्रियापदानाम् अभ्यासाः - यथोचितं मेलयत

यथोचितं मेलयत


तक्ष् - तक्षूँ तनूकरणे भ्वादिः - कर्मणि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्

तक्षिषीय
उत्तम पुरुषः एकवचनम्
तक्षिषीरन्
प्रथम पुरुषः बहुवचनम्
तक्षिषीध्वम्
मध्यम पुरुषः बहुवचनम्
तक्षिषीयास्थाम्
मध्यम पुरुषः द्विवचनम्
तक्षिषीमहि
उत्तम पुरुषः बहुवचनम्