संस्कृत क्रियापदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

ढौक्यध्वम् - ढौक् - ढौकृँ गत्यर्थः भ्वादिः - कर्मणि प्रयोगः लोट् लकारः आत्मने पदम् - प्रथम पुरुषः द्विवचनम्
ढौक्यन्ताम् - ढौक् - ढौकृँ गत्यर्थः भ्वादिः - कर्मणि प्रयोगः लोट् लकारः आत्मने पदम् - प्रथम पुरुषः बहुवचनम्
ढौक्यावहै - ढौक् - ढौकृँ गत्यर्थः भ्वादिः - कर्मणि प्रयोगः लोट् लकारः आत्मने पदम् - उत्तम पुरुषः बहुवचनम्
ढौक्यामहै - ढौक् - ढौकृँ गत्यर्थः भ्वादिः - कर्मणि प्रयोगः लोट् लकारः आत्मने पदम् - प्रथम पुरुषः द्विवचनम्
ढौक्यस्व - ढौक् - ढौकृँ गत्यर्थः भ्वादिः - कर्मणि प्रयोगः लोट् लकारः आत्मने पदम् - मध्यम पुरुषः एकवचनम्