संस्कृत क्रियापदानाम् अभ्यासाः - यथोचितं मेलयत

यथोचितं मेलयत


ढौक् - ढौकृँ गत्यर्थः भ्वादिः - कर्तरि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्

ढौकिषीध्वम्
मध्यम पुरुषः बहुवचनम्
ढौकिषीयास्थाम्
मध्यम पुरुषः द्विवचनम्
ढौकिषीष्ठाः
मध्यम पुरुषः एकवचनम्
ढौकिषीयास्ताम्
प्रथम पुरुषः द्विवचनम्
ढौकिषीय
उत्तम पुरुषः एकवचनम्