संस्कृत क्रियापदानाम् अभ्यासाः - यथोचितं मेलयत

यथोचितं मेलयत


टिक् - टिकृँ गत्यर्थः भ्वादिः - कर्मणि प्रयोगः लृङ् लकारः आत्मने पदम्

अटेकिष्ये
उत्तम पुरुषः एकवचनम्
अटेकिष्यथाः
मध्यम पुरुषः एकवचनम्
अटेकिष्यावहि
उत्तम पुरुषः द्विवचनम्
अटेकिष्यध्वम्
मध्यम पुरुषः बहुवचनम्
अटेकिष्येताम्
प्रथम पुरुषः द्विवचनम्