संस्कृत क्रियापदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

टिक्यध्वम् - टिक् - टिकृँ गत्यर्थः भ्वादिः - कर्मणि प्रयोगः लोट् लकारः आत्मने पदम् - मध्यम पुरुषः एकवचनम्
टिक्यावहै - टिक् - टिकृँ गत्यर्थः भ्वादिः - कर्मणि प्रयोगः लोट् लकारः आत्मने पदम् - प्रथम पुरुषः बहुवचनम्
टिक्यन्ताम् - टिक् - टिकृँ गत्यर्थः भ्वादिः - कर्मणि प्रयोगः लोट् लकारः आत्मने पदम् - प्रथम पुरुषः बहुवचनम्
टिक्यै - टिक् - टिकृँ गत्यर्थः भ्वादिः - कर्मणि प्रयोगः लोट् लकारः आत्मने पदम् - उत्तम पुरुषः एकवचनम्
टिक्येथाम् - टिक् - टिकृँ गत्यर्थः भ्वादिः - कर्मणि प्रयोगः लोट् लकारः आत्मने पदम् - मध्यम पुरुषः द्विवचनम्