संस्कृत क्रियापदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

अज्वलिष्वहि - ज्वल् - ज्वलँ दीप्तौ मित् अनुप... भ्वादिः - कर्मणि प्रयोगः लुङ् लकारः आत्मने पदम् - कर्मणि लुङ् आत्मने
अज्वलिष्ठाः - ज्वल् - ज्वलँ दीप्तौ मित् अनुप... भ्वादिः - कर्मणि प्रयोगः लुङ् लकारः आत्मने पदम् - उत्तम पुरुषः बहुवचनम्
अज्वालि - ज्वल् - ज्वलँ दीप्तौ मित् अनुप... भ्वादिः - कर्मणि प्रयोगः लुङ् लकारः आत्मने पदम् - मध्यम पुरुषः द्विवचनम्
अज्वलिष्वहि - ज्वल् - ज्वलँ दीप्तौ मित् अनुप... भ्वादिः - कर्मणि प्रयोगः लुङ् लकारः आत्मने पदम् - कर्मणि लुट् आत्मने
अज्वलिषि - ज्वल् - ज्वलँ दीप्तौ मित् अनुप... भ्वादिः - कर्मणि प्रयोगः लुङ् लकारः आत्मने पदम् - कर्मणि लुङ् आत्मने