संस्कृत क्रियापदानाम् अभ्यासाः - यथोचितं मेलयत

यथोचितं मेलयत


छेद - छेद द्वैधीकरणे चुरादिः - कर्मणि प्रयोगः लङ् लकारः आत्मने पदम्

अच्छेद्येथाम्
मध्यम पुरुषः द्विवचनम्
अच्छेद्यामहि
उत्तम पुरुषः बहुवचनम्
अच्छेद्यथाः
मध्यम पुरुषः एकवचनम्
अच्छेद्येताम्
प्रथम पुरुषः द्विवचनम्
अच्छेद्यन्त
प्रथम पुरुषः बहुवचनम्