संस्कृत क्रियापदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

च्युत्यध्वम् - च्युत् - च्युतिँर् आसेचने भ्वादिः - कर्मणि प्रयोगः लोट् लकारः आत्मने पदम् - मध्यम पुरुषः बहुवचनम्
च्युत्येथाम् - च्युत् - च्युतिँर् आसेचने भ्वादिः - कर्मणि प्रयोगः लोट् लकारः आत्मने पदम् - मध्यम पुरुषः द्विवचनम्
च्युत्यन्ताम् - च्युत् - च्युतिँर् आसेचने भ्वादिः - कर्मणि प्रयोगः लोट् लकारः आत्मने पदम् - उत्तम पुरुषः द्विवचनम्
च्युत्यन्ताम् - च्युत् - च्युतिँर् आसेचने भ्वादिः - कर्मणि प्रयोगः लोट् लकारः आत्मने पदम् - प्रथम पुरुषः द्विवचनम्
च्युत्यस्व - च्युत् - च्युतिँर् आसेचने भ्वादिः - कर्मणि प्रयोगः लोट् लकारः आत्मने पदम् - मध्यम पुरुषः एकवचनम्