संस्कृत क्रियापदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

च्योतिताहे - च्युत् - च्युतिँर् आसेचने भ्वादिः - कर्मणि प्रयोगः लुट् लकारः आत्मने पदम् - उत्तम पुरुषः एकवचनम्
च्योतितास्वहे - च्युत् - च्युतिँर् आसेचने भ्वादिः - कर्मणि प्रयोगः लुट् लकारः आत्मने पदम् - उत्तम पुरुषः द्विवचनम्
च्योतिताहे - च्युत् - च्युतिँर् आसेचने भ्वादिः - कर्मणि प्रयोगः लुट् लकारः आत्मने पदम् - उत्तम पुरुषः द्विवचनम्
च्योतितास्महे - च्युत् - च्युतिँर् आसेचने भ्वादिः - कर्मणि प्रयोगः लुट् लकारः आत्मने पदम् - मध्यम पुरुषः बहुवचनम्
च्योतिताध्वे - च्युत् - च्युतिँर् आसेचने भ्वादिः - कर्मणि प्रयोगः लुट् लकारः आत्मने पदम् - मध्यम पुरुषः एकवचनम्