संस्कृत क्रियापदानाम् अभ्यासाः - यथोचितं मेलयत

यथोचितं मेलयत


चित् - चितीँ सञ्ज्ञाने भ्वादिः - कर्तरि प्रयोगः लुट् लकारः परस्मै पदम्

चेतितारः
प्रथम पुरुषः बहुवचनम्
चेतितास्वः
उत्तम पुरुषः द्विवचनम्
चेतितास्थः
मध्यम पुरुषः द्विवचनम्
चेतिता
प्रथम पुरुषः एकवचनम्
चेतितारौ
प्रथम पुरुषः द्विवचनम्