संस्कृत क्रियापदानाम् अभ्यासाः - यथोचितं मेलयत

यथोचितं मेलयत


चन्द् - चदिँ आह्लादे दीप्तौ च भ्वादिः - कर्मणि प्रयोगः लृङ् लकारः आत्मने पदम्

अचन्दिष्ये
उत्तम पुरुषः एकवचनम्
अचन्दिष्यामहि
उत्तम पुरुषः बहुवचनम्
अचन्दिष्यन्त
प्रथम पुरुषः बहुवचनम्
अचन्दिष्यावहि
उत्तम पुरुषः द्विवचनम्
अचन्दिष्येताम्
प्रथम पुरुषः द्विवचनम्