संस्कृत क्रियापदानाम् अभ्यासाः - यथोचितं मेलयत

यथोचितं मेलयत


चक् - चकँ तृप्तौ भ्वादिः - कर्मणि प्रयोगः लट् लकारः आत्मने पदम्

चक्येथे
मध्यम पुरुषः द्विवचनम्
चक्यसे
मध्यम पुरुषः एकवचनम्
चक्ये
उत्तम पुरुषः एकवचनम्
चक्यते
प्रथम पुरुषः एकवचनम्
चक्यामहे
उत्तम पुरुषः बहुवचनम्