संस्कृत क्रियापदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

अघग्घम् - घग्घ् - घग्घँ हसने इत्येके भ्वादिः - कर्तरि प्रयोगः लङ् लकारः परस्मै पदम् - मध्यम पुरुषः एकवचनम्
अघग्घम् - घग्घ् - घग्घँ हसने इत्येके भ्वादिः - कर्तरि प्रयोगः लङ् लकारः परस्मै पदम् - प्रथम पुरुषः द्विवचनम्
अघग्घत - घग्घ् - घग्घँ हसने इत्येके भ्वादिः - कर्तरि प्रयोगः लङ् लकारः परस्मै पदम् - मध्यम पुरुषः बहुवचनम्
अघग्घः - घग्घ् - घग्घँ हसने इत्येके भ्वादिः - कर्तरि प्रयोगः लङ् लकारः परस्मै पदम् - प्रथम पुरुषः बहुवचनम्
अघग्घतम् - घग्घ् - घग्घँ हसने इत्येके भ्वादिः - कर्तरि प्रयोगः लङ् लकारः परस्मै पदम् - प्रथम पुरुषः एकवचनम्