संस्कृत क्रियापदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

अग्लास्यत - ग्लै - ग्लै हर्षक्षये मित् अ... भ्वादिः - कर्मणि प्रयोगः लृङ् लकारः आत्मने पदम् - प्रथम पुरुषः एकवचनम्
अग्लास्यथाः - ग्लै - ग्लै हर्षक्षये मित् अ... भ्वादिः - कर्मणि प्रयोगः लृङ् लकारः आत्मने पदम् - कर्मणि लुङ् आत्मने
अग्लास्यथाः - ग्लै - ग्लै हर्षक्षये मित् अ... भ्वादिः - कर्मणि प्रयोगः लृङ् लकारः आत्मने पदम् - मध्यम पुरुषः एकवचनम्
अग्लास्यावहि - ग्लै - ग्लै हर्षक्षये मित् अ... भ्वादिः - कर्मणि प्रयोगः लृङ् लकारः आत्मने पदम् - उत्तम पुरुषः बहुवचनम्
अग्लास्येताम् - ग्लै - ग्लै हर्षक्षये मित् अ... भ्वादिः - कर्मणि प्रयोगः लृङ् लकारः आत्मने पदम् - उत्तम पुरुषः बहुवचनम्