संस्कृत क्रियापदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

अग्रन्थतम् - ग्रन्थ् - ग्रथिँ कौटिल्ये भ्वादिः - कर्तरि प्रयोगः लङ् लकारः परस्मै पदम् - मध्यम पुरुषः बहुवचनम्
अग्रन्थाव - ग्रन्थ् - ग्रथिँ कौटिल्ये भ्वादिः - कर्तरि प्रयोगः लङ् लकारः परस्मै पदम् - उत्तम पुरुषः द्विवचनम्
अग्रन्थन् - ग्रन्थ् - ग्रथिँ कौटिल्ये भ्वादिः - कर्तरि प्रयोगः लङ् लकारः परस्मै पदम् - मध्यम पुरुषः द्विवचनम्
अग्रन्थाम - ग्रन्थ् - ग्रथिँ कौटिल्ये भ्वादिः - कर्तरि प्रयोगः लङ् लकारः परस्मै पदम् - मध्यम पुरुषः द्विवचनम्
अग्रन्थाव - ग्रन्थ् - ग्रथिँ कौटिल्ये भ्वादिः - कर्तरि प्रयोगः लङ् लकारः परस्मै पदम् - मध्यम पुरुषः द्विवचनम्