संस्कृत क्रियापदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

जिग्रन्थिष्येवहि - ग्रन्थ् + सन् - ग्रथिँ कौटिल्ये भ्वादिः - कर्मणि प्रयोगः विधिलिङ् लकारः आत्मने पदम् - उत्तम पुरुषः द्विवचनम्
जिग्रन्थिष्येयाथाम् - ग्रन्थ् + सन् - ग्रथिँ कौटिल्ये भ्वादिः - कर्मणि प्रयोगः विधिलिङ् लकारः आत्मने पदम् - कर्मणि विधिलिङ् आत्मने
जिग्रन्थिष्येयाताम् - ग्रन्थ् + सन् - ग्रथिँ कौटिल्ये भ्वादिः - कर्मणि प्रयोगः विधिलिङ् लकारः आत्मने पदम् - कर्मणि विधिलिङ् आत्मने
जिग्रन्थिष्येरन् - ग्रन्थ् + सन् - ग्रथिँ कौटिल्ये भ्वादिः - कर्मणि प्रयोगः विधिलिङ् लकारः आत्मने पदम् - प्रथम पुरुषः बहुवचनम्
जिग्रन्थिष्येत - ग्रन्थ् + सन् - ग्रथिँ कौटिल्ये भ्वादिः - कर्मणि प्रयोगः विधिलिङ् लकारः आत्मने पदम् - उत्तम पुरुषः द्विवचनम्