संस्कृत क्रियापदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

गुर्दिषीध्वम् - गूर्द् - गुर्द क्रीडायामेव गुडक... भ्वादिः - कर्मणि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम् - मध्यम पुरुषः बहुवचनम्
गुर्दिषीवहि - गूर्द् - गुर्द क्रीडायामेव गुडक... भ्वादिः - कर्मणि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम् - मध्यम पुरुषः द्विवचनम्
गुर्दिषीष्ट - गूर्द् - गुर्द क्रीडायामेव गुडक... भ्वादिः - कर्मणि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम् - प्रथम पुरुषः एकवचनम्
गुर्दिषीमहि - गूर्द् - गुर्द क्रीडायामेव गुडक... भ्वादिः - कर्मणि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम् - उत्तम पुरुषः द्विवचनम्
गुर्दिषीयास्थाम् - गूर्द् - गुर्द क्रीडायामेव गुडक... भ्वादिः - कर्मणि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम् - उत्तम पुरुषः बहुवचनम्