संस्कृत क्रियापदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

अगोदध्वम् - गुद् - गुदँ क्रीडायामेव भ्वादिः - कर्तरि प्रयोगः लङ् लकारः आत्मने पदम् - मध्यम पुरुषः बहुवचनम्
अगोदध्वम् - गुद् - गुदँ क्रीडायामेव भ्वादिः - कर्तरि प्रयोगः लङ् लकारः आत्मने पदम् - मध्यम पुरुषः एकवचनम्
अगोदेथाम् - गुद् - गुदँ क्रीडायामेव भ्वादिः - कर्तरि प्रयोगः लङ् लकारः आत्मने पदम् - मध्यम पुरुषः द्विवचनम्
अगोदध्वम् - गुद् - गुदँ क्रीडायामेव भ्वादिः - कर्तरि प्रयोगः लङ् लकारः आत्मने पदम् - प्रथम पुरुषः एकवचनम्
अगोदावहि - गुद् - गुदँ क्रीडायामेव भ्वादिः - कर्तरि प्रयोगः लङ् लकारः आत्मने पदम् - उत्तम पुरुषः द्विवचनम्