संस्कृत क्रियापदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

गर्हयाव - गर्ह् - गर्हँ विनिन्दने चुरादिः - कर्तरि प्रयोगः लोट् लकारः परस्मै पदम् - उत्तम पुरुषः बहुवचनम्
गर्हयन्तु - गर्ह् - गर्हँ विनिन्दने चुरादिः - कर्तरि प्रयोगः लोट् लकारः परस्मै पदम् - प्रथम पुरुषः बहुवचनम्
गर्हयाणि - गर्ह् - गर्हँ विनिन्दने चुरादिः - कर्तरि प्रयोगः लोट् लकारः परस्मै पदम् - कर्तरि लिट् परस्मै
गर्हयतु - गर्ह् - गर्हँ विनिन्दने चुरादिः - कर्तरि प्रयोगः लोट् लकारः परस्मै पदम् - कर्तरि लोट् परस्मै
गर्हयत - गर्ह् - गर्हँ विनिन्दने चुरादिः - कर्तरि प्रयोगः लोट् लकारः परस्मै पदम् - कर्तरि लोट् परस्मै