संस्कृत क्रियापदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

गन्धयांचक्र - गन्ध् - गन्धँ अर्दने चुरादिः - कर्तरि प्रयोगः लिट् लकारः परस्मै पदम् - कर्तरि विधिलिङ् परस्मै
गन्धयांचकृम - गन्ध् - गन्धँ अर्दने चुरादिः - कर्तरि प्रयोगः लिट् लकारः परस्मै पदम् - कर्तरि लिट् परस्मै
गन्धयांचक्रतुः - गन्ध् - गन्धँ अर्दने चुरादिः - कर्तरि प्रयोगः लिट् लकारः परस्मै पदम् - प्रथम पुरुषः द्विवचनम्
गन्धयांचक्रतुः - गन्ध् - गन्धँ अर्दने चुरादिः - कर्तरि प्रयोगः लिट् लकारः परस्मै पदम् - कर्तरि विधिलिङ् परस्मै
गन्धयांचक्रतुः - गन्ध् - गन्धँ अर्दने चुरादिः - कर्तरि प्रयोगः लिट् लकारः परस्मै पदम् - कर्तरि लिट् परस्मै