संस्कृत क्रियापदानाम् अभ्यासाः - यथोचितं मेलयत

यथोचितं मेलयत


गण्ड् - गडिँ वदनैकदेशे भ्वादिः - कर्तरि प्रयोगः लुट् लकारः परस्मै पदम्

गण्डितारौ
प्रथम पुरुषः द्विवचनम्
गण्डितारः
प्रथम पुरुषः बहुवचनम्
गण्डितासि
मध्यम पुरुषः एकवचनम्
गण्डितास्थ
मध्यम पुरुषः बहुवचनम्
गण्डितास्मः
उत्तम पुरुषः बहुवचनम्