संस्कृत क्रियापदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

खर्दिष्यामि - खर्द् - खर्दँ दन्दशूके भ्वादिः - कर्तरि प्रयोगः लृट् लकारः परस्मै पदम् - कर्तरि लिट् परस्मै
खर्दिष्यन्ति - खर्द् - खर्दँ दन्दशूके भ्वादिः - कर्तरि प्रयोगः लृट् लकारः परस्मै पदम् - प्रथम पुरुषः एकवचनम्
खर्दिष्यथः - खर्द् - खर्दँ दन्दशूके भ्वादिः - कर्तरि प्रयोगः लृट् लकारः परस्मै पदम् - मध्यम पुरुषः द्विवचनम्
खर्दिष्यति - खर्द् - खर्दँ दन्दशूके भ्वादिः - कर्तरि प्रयोगः लृट् लकारः परस्मै पदम् - प्रथम पुरुषः द्विवचनम्
खर्दिष्यथ - खर्द् - खर्दँ दन्दशूके भ्वादिः - कर्तरि प्रयोगः लृट् लकारः परस्मै पदम् - प्रथम पुरुषः एकवचनम्